Declension table of ?udārabhāva

Deva

MasculineSingularDualPlural
Nominativeudārabhāvaḥ udārabhāvau udārabhāvāḥ
Vocativeudārabhāva udārabhāvau udārabhāvāḥ
Accusativeudārabhāvam udārabhāvau udārabhāvān
Instrumentaludārabhāveṇa udārabhāvābhyām udārabhāvaiḥ udārabhāvebhiḥ
Dativeudārabhāvāya udārabhāvābhyām udārabhāvebhyaḥ
Ablativeudārabhāvāt udārabhāvābhyām udārabhāvebhyaḥ
Genitiveudārabhāvasya udārabhāvayoḥ udārabhāvāṇām
Locativeudārabhāve udārabhāvayoḥ udārabhāveṣu

Compound udārabhāva -

Adverb -udārabhāvam -udārabhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria