Declension table of ?udāmantraṇa

Deva

NeuterSingularDualPlural
Nominativeudāmantraṇam udāmantraṇe udāmantraṇāni
Vocativeudāmantraṇa udāmantraṇe udāmantraṇāni
Accusativeudāmantraṇam udāmantraṇe udāmantraṇāni
Instrumentaludāmantraṇena udāmantraṇābhyām udāmantraṇaiḥ
Dativeudāmantraṇāya udāmantraṇābhyām udāmantraṇebhyaḥ
Ablativeudāmantraṇāt udāmantraṇābhyām udāmantraṇebhyaḥ
Genitiveudāmantraṇasya udāmantraṇayoḥ udāmantraṇānām
Locativeudāmantraṇe udāmantraṇayoḥ udāmantraṇeṣu

Compound udāmantraṇa -

Adverb -udāmantraṇam -udāmantraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria