Declension table of ?udādyanta

Deva

NeuterSingularDualPlural
Nominativeudādyantam udādyante udādyantāni
Vocativeudādyanta udādyante udādyantāni
Accusativeudādyantam udādyante udādyantāni
Instrumentaludādyantena udādyantābhyām udādyantaiḥ
Dativeudādyantāya udādyantābhyām udādyantebhyaḥ
Ablativeudādyantāt udādyantābhyām udādyantebhyaḥ
Genitiveudādyantasya udādyantayoḥ udādyantānām
Locativeudādyante udādyantayoḥ udādyanteṣu

Compound udādyanta -

Adverb -udādyantam -udādyantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria