Declension table of ?ucitatva

Deva

NeuterSingularDualPlural
Nominativeucitatvam ucitatve ucitatvāni
Vocativeucitatva ucitatve ucitatvāni
Accusativeucitatvam ucitatve ucitatvāni
Instrumentalucitatvena ucitatvābhyām ucitatvaiḥ
Dativeucitatvāya ucitatvābhyām ucitatvebhyaḥ
Ablativeucitatvāt ucitatvābhyām ucitatvebhyaḥ
Genitiveucitatvasya ucitatvayoḥ ucitatvānām
Locativeucitatve ucitatvayoḥ ucitatveṣu

Compound ucitatva -

Adverb -ucitatvam -ucitatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria