Declension table of ?ucchvasana

Deva

NeuterSingularDualPlural
Nominativeucchvasanam ucchvasane ucchvasanāni
Vocativeucchvasana ucchvasane ucchvasanāni
Accusativeucchvasanam ucchvasane ucchvasanāni
Instrumentalucchvasanena ucchvasanābhyām ucchvasanaiḥ
Dativeucchvasanāya ucchvasanābhyām ucchvasanebhyaḥ
Ablativeucchvasanāt ucchvasanābhyām ucchvasanebhyaḥ
Genitiveucchvasanasya ucchvasanayoḥ ucchvasanānām
Locativeucchvasane ucchvasanayoḥ ucchvasaneṣu

Compound ucchvasana -

Adverb -ucchvasanam -ucchvasanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria