Declension table of ?ucchritapāṇi

Deva

MasculineSingularDualPlural
Nominativeucchritapāṇiḥ ucchritapāṇī ucchritapāṇayaḥ
Vocativeucchritapāṇe ucchritapāṇī ucchritapāṇayaḥ
Accusativeucchritapāṇim ucchritapāṇī ucchritapāṇīn
Instrumentalucchritapāṇinā ucchritapāṇibhyām ucchritapāṇibhiḥ
Dativeucchritapāṇaye ucchritapāṇibhyām ucchritapāṇibhyaḥ
Ablativeucchritapāṇeḥ ucchritapāṇibhyām ucchritapāṇibhyaḥ
Genitiveucchritapāṇeḥ ucchritapāṇyoḥ ucchritapāṇīnām
Locativeucchritapāṇau ucchritapāṇyoḥ ucchritapāṇiṣu

Compound ucchritapāṇi -

Adverb -ucchritapāṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria