Declension table of ?ucchoṣukā

Deva

FeminineSingularDualPlural
Nominativeucchoṣukā ucchoṣuke ucchoṣukāḥ
Vocativeucchoṣuke ucchoṣuke ucchoṣukāḥ
Accusativeucchoṣukām ucchoṣuke ucchoṣukāḥ
Instrumentalucchoṣukayā ucchoṣukābhyām ucchoṣukābhiḥ
Dativeucchoṣukāyai ucchoṣukābhyām ucchoṣukābhyaḥ
Ablativeucchoṣukāyāḥ ucchoṣukābhyām ucchoṣukābhyaḥ
Genitiveucchoṣukāyāḥ ucchoṣukayoḥ ucchoṣukāṇām
Locativeucchoṣukāyām ucchoṣukayoḥ ucchoṣukāsu

Adverb -ucchoṣukam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria