Declension table of ?ucchikhaṇḍa

Deva

NeuterSingularDualPlural
Nominativeucchikhaṇḍam ucchikhaṇḍe ucchikhaṇḍāni
Vocativeucchikhaṇḍa ucchikhaṇḍe ucchikhaṇḍāni
Accusativeucchikhaṇḍam ucchikhaṇḍe ucchikhaṇḍāni
Instrumentalucchikhaṇḍena ucchikhaṇḍābhyām ucchikhaṇḍaiḥ
Dativeucchikhaṇḍāya ucchikhaṇḍābhyām ucchikhaṇḍebhyaḥ
Ablativeucchikhaṇḍāt ucchikhaṇḍābhyām ucchikhaṇḍebhyaḥ
Genitiveucchikhaṇḍasya ucchikhaṇḍayoḥ ucchikhaṇḍānām
Locativeucchikhaṇḍe ucchikhaṇḍayoḥ ucchikhaṇḍeṣu

Compound ucchikhaṇḍa -

Adverb -ucchikhaṇḍam -ucchikhaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria