Declension table of ?ucchikhaṇḍa

Deva

MasculineSingularDualPlural
Nominativeucchikhaṇḍaḥ ucchikhaṇḍau ucchikhaṇḍāḥ
Vocativeucchikhaṇḍa ucchikhaṇḍau ucchikhaṇḍāḥ
Accusativeucchikhaṇḍam ucchikhaṇḍau ucchikhaṇḍān
Instrumentalucchikhaṇḍena ucchikhaṇḍābhyām ucchikhaṇḍaiḥ ucchikhaṇḍebhiḥ
Dativeucchikhaṇḍāya ucchikhaṇḍābhyām ucchikhaṇḍebhyaḥ
Ablativeucchikhaṇḍāt ucchikhaṇḍābhyām ucchikhaṇḍebhyaḥ
Genitiveucchikhaṇḍasya ucchikhaṇḍayoḥ ucchikhaṇḍānām
Locativeucchikhaṇḍe ucchikhaṇḍayoḥ ucchikhaṇḍeṣu

Compound ucchikhaṇḍa -

Adverb -ucchikhaṇḍam -ucchikhaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria