Declension table of ?ucchikha

Deva

MasculineSingularDualPlural
Nominativeucchikhaḥ ucchikhau ucchikhāḥ
Vocativeucchikha ucchikhau ucchikhāḥ
Accusativeucchikham ucchikhau ucchikhān
Instrumentalucchikhena ucchikhābhyām ucchikhaiḥ ucchikhebhiḥ
Dativeucchikhāya ucchikhābhyām ucchikhebhyaḥ
Ablativeucchikhāt ucchikhābhyām ucchikhebhyaḥ
Genitiveucchikhasya ucchikhayoḥ ucchikhānām
Locativeucchikhe ucchikhayoḥ ucchikheṣu

Compound ucchikha -

Adverb -ucchikham -ucchikhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria