Declension table of ?ucchīrṣaka

Deva

MasculineSingularDualPlural
Nominativeucchīrṣakaḥ ucchīrṣakau ucchīrṣakāḥ
Vocativeucchīrṣaka ucchīrṣakau ucchīrṣakāḥ
Accusativeucchīrṣakam ucchīrṣakau ucchīrṣakān
Instrumentalucchīrṣakeṇa ucchīrṣakābhyām ucchīrṣakaiḥ ucchīrṣakebhiḥ
Dativeucchīrṣakāya ucchīrṣakābhyām ucchīrṣakebhyaḥ
Ablativeucchīrṣakāt ucchīrṣakābhyām ucchīrṣakebhyaḥ
Genitiveucchīrṣakasya ucchīrṣakayoḥ ucchīrṣakāṇām
Locativeucchīrṣake ucchīrṣakayoḥ ucchīrṣakeṣu

Compound ucchīrṣaka -

Adverb -ucchīrṣakam -ucchīrṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria