Declension table of ?ucchiṅkhana

Deva

NeuterSingularDualPlural
Nominativeucchiṅkhanam ucchiṅkhane ucchiṅkhanāni
Vocativeucchiṅkhana ucchiṅkhane ucchiṅkhanāni
Accusativeucchiṅkhanam ucchiṅkhane ucchiṅkhanāni
Instrumentalucchiṅkhanena ucchiṅkhanābhyām ucchiṅkhanaiḥ
Dativeucchiṅkhanāya ucchiṅkhanābhyām ucchiṅkhanebhyaḥ
Ablativeucchiṅkhanāt ucchiṅkhanābhyām ucchiṅkhanebhyaḥ
Genitiveucchiṅkhanasya ucchiṅkhanayoḥ ucchiṅkhanānām
Locativeucchiṅkhane ucchiṅkhanayoḥ ucchiṅkhaneṣu

Compound ucchiṅkhana -

Adverb -ucchiṅkhanam -ucchiṅkhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria