Declension table of ?ucchiṣṭacāṇḍālinī

Deva

FeminineSingularDualPlural
Nominativeucchiṣṭacāṇḍālinī ucchiṣṭacāṇḍālinyau ucchiṣṭacāṇḍālinyaḥ
Vocativeucchiṣṭacāṇḍālini ucchiṣṭacāṇḍālinyau ucchiṣṭacāṇḍālinyaḥ
Accusativeucchiṣṭacāṇḍālinīm ucchiṣṭacāṇḍālinyau ucchiṣṭacāṇḍālinīḥ
Instrumentalucchiṣṭacāṇḍālinyā ucchiṣṭacāṇḍālinībhyām ucchiṣṭacāṇḍālinībhiḥ
Dativeucchiṣṭacāṇḍālinyai ucchiṣṭacāṇḍālinībhyām ucchiṣṭacāṇḍālinībhyaḥ
Ablativeucchiṣṭacāṇḍālinyāḥ ucchiṣṭacāṇḍālinībhyām ucchiṣṭacāṇḍālinībhyaḥ
Genitiveucchiṣṭacāṇḍālinyāḥ ucchiṣṭacāṇḍālinyoḥ ucchiṣṭacāṇḍālinīnām
Locativeucchiṣṭacāṇḍālinyām ucchiṣṭacāṇḍālinyoḥ ucchiṣṭacāṇḍālinīṣu

Compound ucchiṣṭacāṇḍālini - ucchiṣṭacāṇḍālinī -

Adverb -ucchiṣṭacāṇḍālini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria