Declension table of ?ucchiṣṭabhoktrī

Deva

FeminineSingularDualPlural
Nominativeucchiṣṭabhoktrī ucchiṣṭabhoktryau ucchiṣṭabhoktryaḥ
Vocativeucchiṣṭabhoktri ucchiṣṭabhoktryau ucchiṣṭabhoktryaḥ
Accusativeucchiṣṭabhoktrīm ucchiṣṭabhoktryau ucchiṣṭabhoktrīḥ
Instrumentalucchiṣṭabhoktryā ucchiṣṭabhoktrībhyām ucchiṣṭabhoktrībhiḥ
Dativeucchiṣṭabhoktryai ucchiṣṭabhoktrībhyām ucchiṣṭabhoktrībhyaḥ
Ablativeucchiṣṭabhoktryāḥ ucchiṣṭabhoktrībhyām ucchiṣṭabhoktrībhyaḥ
Genitiveucchiṣṭabhoktryāḥ ucchiṣṭabhoktryoḥ ucchiṣṭabhoktrīṇām
Locativeucchiṣṭabhoktryām ucchiṣṭabhoktryoḥ ucchiṣṭabhoktrīṣu

Compound ucchiṣṭabhoktri - ucchiṣṭabhoktrī -

Adverb -ucchiṣṭabhoktri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria