Declension table of ?ucchiṣṭabhoktṛ

Deva

NeuterSingularDualPlural
Nominativeucchiṣṭabhoktṛ ucchiṣṭabhoktṛṇī ucchiṣṭabhoktṝṇi
Vocativeucchiṣṭabhoktṛ ucchiṣṭabhoktṛṇī ucchiṣṭabhoktṝṇi
Accusativeucchiṣṭabhoktṛ ucchiṣṭabhoktṛṇī ucchiṣṭabhoktṝṇi
Instrumentalucchiṣṭabhoktṛṇā ucchiṣṭabhoktṛbhyām ucchiṣṭabhoktṛbhiḥ
Dativeucchiṣṭabhoktṛṇe ucchiṣṭabhoktṛbhyām ucchiṣṭabhoktṛbhyaḥ
Ablativeucchiṣṭabhoktṛṇaḥ ucchiṣṭabhoktṛbhyām ucchiṣṭabhoktṛbhyaḥ
Genitiveucchiṣṭabhoktṛṇaḥ ucchiṣṭabhoktṛṇoḥ ucchiṣṭabhoktṝṇām
Locativeucchiṣṭabhoktṛṇi ucchiṣṭabhoktṛṇoḥ ucchiṣṭabhoktṛṣu

Compound ucchiṣṭabhoktṛ -

Adverb -ucchiṣṭabhoktṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria