Declension table of ?ucchiṣṭabhojin

Deva

NeuterSingularDualPlural
Nominativeucchiṣṭabhoji ucchiṣṭabhojinī ucchiṣṭabhojīni
Vocativeucchiṣṭabhojin ucchiṣṭabhoji ucchiṣṭabhojinī ucchiṣṭabhojīni
Accusativeucchiṣṭabhoji ucchiṣṭabhojinī ucchiṣṭabhojīni
Instrumentalucchiṣṭabhojinā ucchiṣṭabhojibhyām ucchiṣṭabhojibhiḥ
Dativeucchiṣṭabhojine ucchiṣṭabhojibhyām ucchiṣṭabhojibhyaḥ
Ablativeucchiṣṭabhojinaḥ ucchiṣṭabhojibhyām ucchiṣṭabhojibhyaḥ
Genitiveucchiṣṭabhojinaḥ ucchiṣṭabhojinoḥ ucchiṣṭabhojinām
Locativeucchiṣṭabhojini ucchiṣṭabhojinoḥ ucchiṣṭabhojiṣu

Compound ucchiṣṭabhoji -

Adverb -ucchiṣṭabhoji

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria