Declension table of ?ucchiṣṭānna

Deva

NeuterSingularDualPlural
Nominativeucchiṣṭānnam ucchiṣṭānne ucchiṣṭānnāni
Vocativeucchiṣṭānna ucchiṣṭānne ucchiṣṭānnāni
Accusativeucchiṣṭānnam ucchiṣṭānne ucchiṣṭānnāni
Instrumentalucchiṣṭānnena ucchiṣṭānnābhyām ucchiṣṭānnaiḥ
Dativeucchiṣṭānnāya ucchiṣṭānnābhyām ucchiṣṭānnebhyaḥ
Ablativeucchiṣṭānnāt ucchiṣṭānnābhyām ucchiṣṭānnebhyaḥ
Genitiveucchiṣṭānnasya ucchiṣṭānnayoḥ ucchiṣṭānnānām
Locativeucchiṣṭānne ucchiṣṭānnayoḥ ucchiṣṭānneṣu

Compound ucchiṣṭānna -

Adverb -ucchiṣṭānnam -ucchiṣṭānnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria