Declension table of ?ucchedanīya

Deva

MasculineSingularDualPlural
Nominativeucchedanīyaḥ ucchedanīyau ucchedanīyāḥ
Vocativeucchedanīya ucchedanīyau ucchedanīyāḥ
Accusativeucchedanīyam ucchedanīyau ucchedanīyān
Instrumentalucchedanīyena ucchedanīyābhyām ucchedanīyaiḥ ucchedanīyebhiḥ
Dativeucchedanīyāya ucchedanīyābhyām ucchedanīyebhyaḥ
Ablativeucchedanīyāt ucchedanīyābhyām ucchedanīyebhyaḥ
Genitiveucchedanīyasya ucchedanīyayoḥ ucchedanīyānām
Locativeucchedanīye ucchedanīyayoḥ ucchedanīyeṣu

Compound ucchedanīya -

Adverb -ucchedanīyam -ucchedanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria