Declension table of ?uccasaṃśraya

Deva

NeuterSingularDualPlural
Nominativeuccasaṃśrayam uccasaṃśraye uccasaṃśrayāṇi
Vocativeuccasaṃśraya uccasaṃśraye uccasaṃśrayāṇi
Accusativeuccasaṃśrayam uccasaṃśraye uccasaṃśrayāṇi
Instrumentaluccasaṃśrayeṇa uccasaṃśrayābhyām uccasaṃśrayaiḥ
Dativeuccasaṃśrayāya uccasaṃśrayābhyām uccasaṃśrayebhyaḥ
Ablativeuccasaṃśrayāt uccasaṃśrayābhyām uccasaṃśrayebhyaḥ
Genitiveuccasaṃśrayasya uccasaṃśrayayoḥ uccasaṃśrayāṇām
Locativeuccasaṃśraye uccasaṃśrayayoḥ uccasaṃśrayeṣu

Compound uccasaṃśraya -

Adverb -uccasaṃśrayam -uccasaṃśrayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria