Declension table of ?uccasaṃśraya

Deva

MasculineSingularDualPlural
Nominativeuccasaṃśrayaḥ uccasaṃśrayau uccasaṃśrayāḥ
Vocativeuccasaṃśraya uccasaṃśrayau uccasaṃśrayāḥ
Accusativeuccasaṃśrayam uccasaṃśrayau uccasaṃśrayān
Instrumentaluccasaṃśrayeṇa uccasaṃśrayābhyām uccasaṃśrayaiḥ uccasaṃśrayebhiḥ
Dativeuccasaṃśrayāya uccasaṃśrayābhyām uccasaṃśrayebhyaḥ
Ablativeuccasaṃśrayāt uccasaṃśrayābhyām uccasaṃśrayebhyaḥ
Genitiveuccasaṃśrayasya uccasaṃśrayayoḥ uccasaṃśrayāṇām
Locativeuccasaṃśraye uccasaṃśrayayoḥ uccasaṃśrayeṣu

Compound uccasaṃśraya -

Adverb -uccasaṃśrayam -uccasaṃśrayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria