Declension table of ?uccasaṃrāga

Deva

MasculineSingularDualPlural
Nominativeuccasaṃrāgaḥ uccasaṃrāgau uccasaṃrāgāḥ
Vocativeuccasaṃrāga uccasaṃrāgau uccasaṃrāgāḥ
Accusativeuccasaṃrāgam uccasaṃrāgau uccasaṃrāgān
Instrumentaluccasaṃrāgeṇa uccasaṃrāgābhyām uccasaṃrāgaiḥ uccasaṃrāgebhiḥ
Dativeuccasaṃrāgāya uccasaṃrāgābhyām uccasaṃrāgebhyaḥ
Ablativeuccasaṃrāgāt uccasaṃrāgābhyām uccasaṃrāgebhyaḥ
Genitiveuccasaṃrāgasya uccasaṃrāgayoḥ uccasaṃrāgāṇām
Locativeuccasaṃrāge uccasaṃrāgayoḥ uccasaṃrāgeṣu

Compound uccasaṃrāga -

Adverb -uccasaṃrāgam -uccasaṃrāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria