Declension table of ?uccalita

Deva

NeuterSingularDualPlural
Nominativeuccalitam uccalite uccalitāni
Vocativeuccalita uccalite uccalitāni
Accusativeuccalitam uccalite uccalitāni
Instrumentaluccalitena uccalitābhyām uccalitaiḥ
Dativeuccalitāya uccalitābhyām uccalitebhyaḥ
Ablativeuccalitāt uccalitābhyām uccalitebhyaḥ
Genitiveuccalitasya uccalitayoḥ uccalitānām
Locativeuccalite uccalitayoḥ uccaliteṣu

Compound uccalita -

Adverb -uccalitam -uccalitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria