Declension table of ?uccalalāṭā

Deva

FeminineSingularDualPlural
Nominativeuccalalāṭā uccalalāṭe uccalalāṭāḥ
Vocativeuccalalāṭe uccalalāṭe uccalalāṭāḥ
Accusativeuccalalāṭām uccalalāṭe uccalalāṭāḥ
Instrumentaluccalalāṭayā uccalalāṭābhyām uccalalāṭābhiḥ
Dativeuccalalāṭāyai uccalalāṭābhyām uccalalāṭābhyaḥ
Ablativeuccalalāṭāyāḥ uccalalāṭābhyām uccalalāṭābhyaḥ
Genitiveuccalalāṭāyāḥ uccalalāṭayoḥ uccalalāṭānām
Locativeuccalalāṭāyām uccalalāṭayoḥ uccalalāṭāsu

Adverb -uccalalāṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria