Declension table of ?uccakṣus

Deva

NeuterSingularDualPlural
Nominativeuccakṣuḥ uccakṣuṣī uccakṣūṃṣi
Vocativeuccakṣuḥ uccakṣuṣī uccakṣūṃṣi
Accusativeuccakṣuḥ uccakṣuṣī uccakṣūṃṣi
Instrumentaluccakṣuṣā uccakṣurbhyām uccakṣurbhiḥ
Dativeuccakṣuṣe uccakṣurbhyām uccakṣurbhyaḥ
Ablativeuccakṣuṣaḥ uccakṣurbhyām uccakṣurbhyaḥ
Genitiveuccakṣuṣaḥ uccakṣuṣoḥ uccakṣuṣām
Locativeuccakṣuṣi uccakṣuṣoḥ uccakṣuḥṣu

Compound uccakṣus -

Adverb -uccakṣus

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria