Declension table of ?uccairabhijanā

Deva

FeminineSingularDualPlural
Nominativeuccairabhijanā uccairabhijane uccairabhijanāḥ
Vocativeuccairabhijane uccairabhijane uccairabhijanāḥ
Accusativeuccairabhijanām uccairabhijane uccairabhijanāḥ
Instrumentaluccairabhijanayā uccairabhijanābhyām uccairabhijanābhiḥ
Dativeuccairabhijanāyai uccairabhijanābhyām uccairabhijanābhyaḥ
Ablativeuccairabhijanāyāḥ uccairabhijanābhyām uccairabhijanābhyaḥ
Genitiveuccairabhijanāyāḥ uccairabhijanayoḥ uccairabhijanānām
Locativeuccairabhijanāyām uccairabhijanayoḥ uccairabhijanāsu

Adverb -uccairabhijanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria