Declension table of ?uccairabhijana

Deva

NeuterSingularDualPlural
Nominativeuccairabhijanam uccairabhijane uccairabhijanāni
Vocativeuccairabhijana uccairabhijane uccairabhijanāni
Accusativeuccairabhijanam uccairabhijane uccairabhijanāni
Instrumentaluccairabhijanena uccairabhijanābhyām uccairabhijanaiḥ
Dativeuccairabhijanāya uccairabhijanābhyām uccairabhijanebhyaḥ
Ablativeuccairabhijanāt uccairabhijanābhyām uccairabhijanebhyaḥ
Genitiveuccairabhijanasya uccairabhijanayoḥ uccairabhijanānām
Locativeuccairabhijane uccairabhijanayoḥ uccairabhijaneṣu

Compound uccairabhijana -

Adverb -uccairabhijanam -uccairabhijanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria