Declension table of ?uccaiḥsvara

Deva

NeuterSingularDualPlural
Nominativeuccaiḥsvaram uccaiḥsvare uccaiḥsvarāṇi
Vocativeuccaiḥsvara uccaiḥsvare uccaiḥsvarāṇi
Accusativeuccaiḥsvaram uccaiḥsvare uccaiḥsvarāṇi
Instrumentaluccaiḥsvareṇa uccaiḥsvarābhyām uccaiḥsvaraiḥ
Dativeuccaiḥsvarāya uccaiḥsvarābhyām uccaiḥsvarebhyaḥ
Ablativeuccaiḥsvarāt uccaiḥsvarābhyām uccaiḥsvarebhyaḥ
Genitiveuccaiḥsvarasya uccaiḥsvarayoḥ uccaiḥsvarāṇām
Locativeuccaiḥsvare uccaiḥsvarayoḥ uccaiḥsvareṣu

Compound uccaiḥsvara -

Adverb -uccaiḥsvaram -uccaiḥsvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria