Declension table of ?uccabhāṣaṇa

Deva

NeuterSingularDualPlural
Nominativeuccabhāṣaṇam uccabhāṣaṇe uccabhāṣaṇāni
Vocativeuccabhāṣaṇa uccabhāṣaṇe uccabhāṣaṇāni
Accusativeuccabhāṣaṇam uccabhāṣaṇe uccabhāṣaṇāni
Instrumentaluccabhāṣaṇena uccabhāṣaṇābhyām uccabhāṣaṇaiḥ
Dativeuccabhāṣaṇāya uccabhāṣaṇābhyām uccabhāṣaṇebhyaḥ
Ablativeuccabhāṣaṇāt uccabhāṣaṇābhyām uccabhāṣaṇebhyaḥ
Genitiveuccabhāṣaṇasya uccabhāṣaṇayoḥ uccabhāṣaṇānām
Locativeuccabhāṣaṇe uccabhāṣaṇayoḥ uccabhāṣaṇeṣu

Compound uccabhāṣaṇa -

Adverb -uccabhāṣaṇam -uccabhāṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria