Declension table of ?uccāryamāṇā

Deva

FeminineSingularDualPlural
Nominativeuccāryamāṇā uccāryamāṇe uccāryamāṇāḥ
Vocativeuccāryamāṇe uccāryamāṇe uccāryamāṇāḥ
Accusativeuccāryamāṇām uccāryamāṇe uccāryamāṇāḥ
Instrumentaluccāryamāṇayā uccāryamāṇābhyām uccāryamāṇābhiḥ
Dativeuccāryamāṇāyai uccāryamāṇābhyām uccāryamāṇābhyaḥ
Ablativeuccāryamāṇāyāḥ uccāryamāṇābhyām uccāryamāṇābhyaḥ
Genitiveuccāryamāṇāyāḥ uccāryamāṇayoḥ uccāryamāṇānām
Locativeuccāryamāṇāyām uccāryamāṇayoḥ uccāryamāṇāsu

Adverb -uccāryamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria