Declension table of ?uccāriṇī

Deva

FeminineSingularDualPlural
Nominativeuccāriṇī uccāriṇyau uccāriṇyaḥ
Vocativeuccāriṇi uccāriṇyau uccāriṇyaḥ
Accusativeuccāriṇīm uccāriṇyau uccāriṇīḥ
Instrumentaluccāriṇyā uccāriṇībhyām uccāriṇībhiḥ
Dativeuccāriṇyai uccāriṇībhyām uccāriṇībhyaḥ
Ablativeuccāriṇyāḥ uccāriṇībhyām uccāriṇībhyaḥ
Genitiveuccāriṇyāḥ uccāriṇyoḥ uccāriṇīnām
Locativeuccāriṇyām uccāriṇyoḥ uccāriṇīṣu

Compound uccāriṇi - uccāriṇī -

Adverb -uccāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria