Declension table of ?uccāraprasravaṇa

Deva

NeuterSingularDualPlural
Nominativeuccāraprasravaṇam uccāraprasravaṇe uccāraprasravaṇāni
Vocativeuccāraprasravaṇa uccāraprasravaṇe uccāraprasravaṇāni
Accusativeuccāraprasravaṇam uccāraprasravaṇe uccāraprasravaṇāni
Instrumentaluccāraprasravaṇena uccāraprasravaṇābhyām uccāraprasravaṇaiḥ
Dativeuccāraprasravaṇāya uccāraprasravaṇābhyām uccāraprasravaṇebhyaḥ
Ablativeuccāraprasravaṇāt uccāraprasravaṇābhyām uccāraprasravaṇebhyaḥ
Genitiveuccāraprasravaṇasya uccāraprasravaṇayoḥ uccāraprasravaṇānām
Locativeuccāraprasravaṇe uccāraprasravaṇayoḥ uccāraprasravaṇeṣu

Compound uccāraprasravaṇa -

Adverb -uccāraprasravaṇam -uccāraprasravaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria