Declension table of ?uccāraprasrāvasthāna

Deva

NeuterSingularDualPlural
Nominativeuccāraprasrāvasthānam uccāraprasrāvasthāne uccāraprasrāvasthānāni
Vocativeuccāraprasrāvasthāna uccāraprasrāvasthāne uccāraprasrāvasthānāni
Accusativeuccāraprasrāvasthānam uccāraprasrāvasthāne uccāraprasrāvasthānāni
Instrumentaluccāraprasrāvasthānena uccāraprasrāvasthānābhyām uccāraprasrāvasthānaiḥ
Dativeuccāraprasrāvasthānāya uccāraprasrāvasthānābhyām uccāraprasrāvasthānebhyaḥ
Ablativeuccāraprasrāvasthānāt uccāraprasrāvasthānābhyām uccāraprasrāvasthānebhyaḥ
Genitiveuccāraprasrāvasthānasya uccāraprasrāvasthānayoḥ uccāraprasrāvasthānānām
Locativeuccāraprasrāvasthāne uccāraprasrāvasthānayoḥ uccāraprasrāvasthāneṣu

Compound uccāraprasrāvasthāna -

Adverb -uccāraprasrāvasthānam -uccāraprasrāvasthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria