Declension table of ?uccāṭita

Deva

MasculineSingularDualPlural
Nominativeuccāṭitaḥ uccāṭitau uccāṭitāḥ
Vocativeuccāṭita uccāṭitau uccāṭitāḥ
Accusativeuccāṭitam uccāṭitau uccāṭitān
Instrumentaluccāṭitena uccāṭitābhyām uccāṭitaiḥ uccāṭitebhiḥ
Dativeuccāṭitāya uccāṭitābhyām uccāṭitebhyaḥ
Ablativeuccāṭitāt uccāṭitābhyām uccāṭitebhyaḥ
Genitiveuccāṭitasya uccāṭitayoḥ uccāṭitānām
Locativeuccāṭite uccāṭitayoḥ uccāṭiteṣu

Compound uccāṭita -

Adverb -uccāṭitam -uccāṭitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria