Declension table of ?ubhayavetana

Deva

NeuterSingularDualPlural
Nominativeubhayavetanam ubhayavetane ubhayavetanāni
Vocativeubhayavetana ubhayavetane ubhayavetanāni
Accusativeubhayavetanam ubhayavetane ubhayavetanāni
Instrumentalubhayavetanena ubhayavetanābhyām ubhayavetanaiḥ
Dativeubhayavetanāya ubhayavetanābhyām ubhayavetanebhyaḥ
Ablativeubhayavetanāt ubhayavetanābhyām ubhayavetanebhyaḥ
Genitiveubhayavetanasya ubhayavetanayoḥ ubhayavetanānām
Locativeubhayavetane ubhayavetanayoḥ ubhayavetaneṣu

Compound ubhayavetana -

Adverb -ubhayavetanam -ubhayavetanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria