Declension table of ?ubhayavat

Deva

MasculineSingularDualPlural
Nominativeubhayavān ubhayavantau ubhayavantaḥ
Vocativeubhayavan ubhayavantau ubhayavantaḥ
Accusativeubhayavantam ubhayavantau ubhayavataḥ
Instrumentalubhayavatā ubhayavadbhyām ubhayavadbhiḥ
Dativeubhayavate ubhayavadbhyām ubhayavadbhyaḥ
Ablativeubhayavataḥ ubhayavadbhyām ubhayavadbhyaḥ
Genitiveubhayavataḥ ubhayavatoḥ ubhayavatām
Locativeubhayavati ubhayavatoḥ ubhayavatsu

Compound ubhayavat -

Adverb -ubhayavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria