Declension table of ?ubhayatojyotis

Deva

MasculineSingularDualPlural
Nominativeubhayatojyotiḥ ubhayatojyotiṣau ubhayatojyotiṣaḥ
Vocativeubhayatojyotiḥ ubhayatojyotiṣau ubhayatojyotiṣaḥ
Accusativeubhayatojyotiṣam ubhayatojyotiṣau ubhayatojyotiṣaḥ
Instrumentalubhayatojyotiṣā ubhayatojyotirbhyām ubhayatojyotirbhiḥ
Dativeubhayatojyotiṣe ubhayatojyotirbhyām ubhayatojyotirbhyaḥ
Ablativeubhayatojyotiṣaḥ ubhayatojyotirbhyām ubhayatojyotirbhyaḥ
Genitiveubhayatojyotiṣaḥ ubhayatojyotiṣoḥ ubhayatojyotiṣām
Locativeubhayatojyotiṣi ubhayatojyotiṣoḥ ubhayatojyotiḥṣu

Compound ubhayatojyotis -

Adverb -ubhayatojyotis

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria