Declension table of ?ubhayataḥstobha

Deva

NeuterSingularDualPlural
Nominativeubhayataḥstobham ubhayataḥstobhe ubhayataḥstobhāni
Vocativeubhayataḥstobha ubhayataḥstobhe ubhayataḥstobhāni
Accusativeubhayataḥstobham ubhayataḥstobhe ubhayataḥstobhāni
Instrumentalubhayataḥstobhena ubhayataḥstobhābhyām ubhayataḥstobhaiḥ
Dativeubhayataḥstobhāya ubhayataḥstobhābhyām ubhayataḥstobhebhyaḥ
Ablativeubhayataḥstobhāt ubhayataḥstobhābhyām ubhayataḥstobhebhyaḥ
Genitiveubhayataḥstobhasya ubhayataḥstobhayoḥ ubhayataḥstobhānām
Locativeubhayataḥstobhe ubhayataḥstobhayoḥ ubhayataḥstobheṣu

Compound ubhayataḥstobha -

Adverb -ubhayataḥstobham -ubhayataḥstobhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria