Declension table of ?ubhayataḥpraṇava

Deva

NeuterSingularDualPlural
Nominativeubhayataḥpraṇavam ubhayataḥpraṇave ubhayataḥpraṇavāni
Vocativeubhayataḥpraṇava ubhayataḥpraṇave ubhayataḥpraṇavāni
Accusativeubhayataḥpraṇavam ubhayataḥpraṇave ubhayataḥpraṇavāni
Instrumentalubhayataḥpraṇavena ubhayataḥpraṇavābhyām ubhayataḥpraṇavaiḥ
Dativeubhayataḥpraṇavāya ubhayataḥpraṇavābhyām ubhayataḥpraṇavebhyaḥ
Ablativeubhayataḥpraṇavāt ubhayataḥpraṇavābhyām ubhayataḥpraṇavebhyaḥ
Genitiveubhayataḥpraṇavasya ubhayataḥpraṇavayoḥ ubhayataḥpraṇavānām
Locativeubhayataḥpraṇave ubhayataḥpraṇavayoḥ ubhayataḥpraṇaveṣu

Compound ubhayataḥpraṇava -

Adverb -ubhayataḥpraṇavam -ubhayataḥpraṇavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria