Declension table of ?ubhayataḥparigṛhītā

Deva

FeminineSingularDualPlural
Nominativeubhayataḥparigṛhītā ubhayataḥparigṛhīte ubhayataḥparigṛhītāḥ
Vocativeubhayataḥparigṛhīte ubhayataḥparigṛhīte ubhayataḥparigṛhītāḥ
Accusativeubhayataḥparigṛhītām ubhayataḥparigṛhīte ubhayataḥparigṛhītāḥ
Instrumentalubhayataḥparigṛhītayā ubhayataḥparigṛhītābhyām ubhayataḥparigṛhītābhiḥ
Dativeubhayataḥparigṛhītāyai ubhayataḥparigṛhītābhyām ubhayataḥparigṛhītābhyaḥ
Ablativeubhayataḥparigṛhītāyāḥ ubhayataḥparigṛhītābhyām ubhayataḥparigṛhītābhyaḥ
Genitiveubhayataḥparigṛhītāyāḥ ubhayataḥparigṛhītayoḥ ubhayataḥparigṛhītānām
Locativeubhayataḥparigṛhītāyām ubhayataḥparigṛhītayoḥ ubhayataḥparigṛhītāsu

Adverb -ubhayataḥparigṛhītam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria