Declension table of ?ubhayataḥpadā

Deva

FeminineSingularDualPlural
Nominativeubhayataḥpadā ubhayataḥpade ubhayataḥpadāḥ
Vocativeubhayataḥpade ubhayataḥpade ubhayataḥpadāḥ
Accusativeubhayataḥpadām ubhayataḥpade ubhayataḥpadāḥ
Instrumentalubhayataḥpadayā ubhayataḥpadābhyām ubhayataḥpadābhiḥ
Dativeubhayataḥpadāyai ubhayataḥpadābhyām ubhayataḥpadābhyaḥ
Ablativeubhayataḥpadāyāḥ ubhayataḥpadābhyām ubhayataḥpadābhyaḥ
Genitiveubhayataḥpadāyāḥ ubhayataḥpadayoḥ ubhayataḥpadānām
Locativeubhayataḥpadāyām ubhayataḥpadayoḥ ubhayataḥpadāsu

Adverb -ubhayataḥpadam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria