Declension table of ?ubhayataḥpāśā

Deva

FeminineSingularDualPlural
Nominativeubhayataḥpāśā ubhayataḥpāśe ubhayataḥpāśāḥ
Vocativeubhayataḥpāśe ubhayataḥpāśe ubhayataḥpāśāḥ
Accusativeubhayataḥpāśām ubhayataḥpāśe ubhayataḥpāśāḥ
Instrumentalubhayataḥpāśayā ubhayataḥpāśābhyām ubhayataḥpāśābhiḥ
Dativeubhayataḥpāśāyai ubhayataḥpāśābhyām ubhayataḥpāśābhyaḥ
Ablativeubhayataḥpāśāyāḥ ubhayataḥpāśābhyām ubhayataḥpāśābhyaḥ
Genitiveubhayataḥpāśāyāḥ ubhayataḥpāśayoḥ ubhayataḥpāśānām
Locativeubhayataḥpāśāyām ubhayataḥpāśayoḥ ubhayataḥpāśāsu

Adverb -ubhayataḥpāśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria