Declension table of ?ubhayataḥkṣṇū

Deva

MasculineSingularDualPlural
Nominativeubhayataḥkṣṇūḥ ubhayataḥkṣṇvā ubhayataḥkṣṇvaḥ
Vocativeubhayataḥkṣṇu ubhayataḥkṣṇvā ubhayataḥkṣṇvaḥ
Accusativeubhayataḥkṣṇvam ubhayataḥkṣṇvā ubhayataḥkṣṇvaḥ
Instrumentalubhayataḥkṣṇvā ubhayataḥkṣṇūbhyām ubhayataḥkṣṇūbhiḥ
Dativeubhayataḥkṣṇve ubhayataḥkṣṇūbhyām ubhayataḥkṣṇūbhyaḥ
Ablativeubhayataḥkṣṇvaḥ ubhayataḥkṣṇūbhyām ubhayataḥkṣṇūbhyaḥ
Genitiveubhayataḥkṣṇvaḥ ubhayataḥkṣṇvoḥ ubhayataḥkṣṇūnām
Locativeubhayataḥkṣṇvi ubhayataḥkṣṇvoḥ ubhayataḥkṣṇūṣu

Compound ubhayataḥkṣṇū -

Adverb -ubhayataḥkṣṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria