Declension table of ?ubhayasnātaka

Deva

NeuterSingularDualPlural
Nominativeubhayasnātakam ubhayasnātake ubhayasnātakāni
Vocativeubhayasnātaka ubhayasnātake ubhayasnātakāni
Accusativeubhayasnātakam ubhayasnātake ubhayasnātakāni
Instrumentalubhayasnātakena ubhayasnātakābhyām ubhayasnātakaiḥ
Dativeubhayasnātakāya ubhayasnātakābhyām ubhayasnātakebhyaḥ
Ablativeubhayasnātakāt ubhayasnātakābhyām ubhayasnātakebhyaḥ
Genitiveubhayasnātakasya ubhayasnātakayoḥ ubhayasnātakānām
Locativeubhayasnātake ubhayasnātakayoḥ ubhayasnātakeṣu

Compound ubhayasnātaka -

Adverb -ubhayasnātakam -ubhayasnātakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria