Declension table of ?ubhayasambhavā

Deva

FeminineSingularDualPlural
Nominativeubhayasambhavā ubhayasambhave ubhayasambhavāḥ
Vocativeubhayasambhave ubhayasambhave ubhayasambhavāḥ
Accusativeubhayasambhavām ubhayasambhave ubhayasambhavāḥ
Instrumentalubhayasambhavayā ubhayasambhavābhyām ubhayasambhavābhiḥ
Dativeubhayasambhavāyai ubhayasambhavābhyām ubhayasambhavābhyaḥ
Ablativeubhayasambhavāyāḥ ubhayasambhavābhyām ubhayasambhavābhyaḥ
Genitiveubhayasambhavāyāḥ ubhayasambhavayoḥ ubhayasambhavānām
Locativeubhayasambhavāyām ubhayasambhavayoḥ ubhayasambhavāsu

Adverb -ubhayasambhavam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria