Declension table of ?ubhayasambhava

Deva

NeuterSingularDualPlural
Nominativeubhayasambhavam ubhayasambhave ubhayasambhavāni
Vocativeubhayasambhava ubhayasambhave ubhayasambhavāni
Accusativeubhayasambhavam ubhayasambhave ubhayasambhavāni
Instrumentalubhayasambhavena ubhayasambhavābhyām ubhayasambhavaiḥ
Dativeubhayasambhavāya ubhayasambhavābhyām ubhayasambhavebhyaḥ
Ablativeubhayasambhavāt ubhayasambhavābhyām ubhayasambhavebhyaḥ
Genitiveubhayasambhavasya ubhayasambhavayoḥ ubhayasambhavānām
Locativeubhayasambhave ubhayasambhavayoḥ ubhayasambhaveṣu

Compound ubhayasambhava -

Adverb -ubhayasambhavam -ubhayasambhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria