Declension table of ?ubhayasāman

Deva

NeuterSingularDualPlural
Nominativeubhayasāma ubhayasāmnī ubhayasāmāni
Vocativeubhayasāman ubhayasāma ubhayasāmnī ubhayasāmāni
Accusativeubhayasāma ubhayasāmnī ubhayasāmāni
Instrumentalubhayasāmnā ubhayasāmabhyām ubhayasāmabhiḥ
Dativeubhayasāmne ubhayasāmabhyām ubhayasāmabhyaḥ
Ablativeubhayasāmnaḥ ubhayasāmabhyām ubhayasāmabhyaḥ
Genitiveubhayasāmnaḥ ubhayasāmnoḥ ubhayasāmnām
Locativeubhayasāmni ubhayasāmani ubhayasāmnoḥ ubhayasāmasu

Compound ubhayasāma -

Adverb -ubhayasāma -ubhayasāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria