Declension table of ?ubhayaguṇa

Deva

NeuterSingularDualPlural
Nominativeubhayaguṇam ubhayaguṇe ubhayaguṇāni
Vocativeubhayaguṇa ubhayaguṇe ubhayaguṇāni
Accusativeubhayaguṇam ubhayaguṇe ubhayaguṇāni
Instrumentalubhayaguṇena ubhayaguṇābhyām ubhayaguṇaiḥ
Dativeubhayaguṇāya ubhayaguṇābhyām ubhayaguṇebhyaḥ
Ablativeubhayaguṇāt ubhayaguṇābhyām ubhayaguṇebhyaḥ
Genitiveubhayaguṇasya ubhayaguṇayoḥ ubhayaguṇānām
Locativeubhayaguṇe ubhayaguṇayoḥ ubhayaguṇeṣu

Compound ubhayaguṇa -

Adverb -ubhayaguṇam -ubhayaguṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria