Declension table of ?ubhayacārin

Deva

NeuterSingularDualPlural
Nominativeubhayacāri ubhayacāriṇī ubhayacārīṇi
Vocativeubhayacārin ubhayacāri ubhayacāriṇī ubhayacārīṇi
Accusativeubhayacāri ubhayacāriṇī ubhayacārīṇi
Instrumentalubhayacāriṇā ubhayacāribhyām ubhayacāribhiḥ
Dativeubhayacāriṇe ubhayacāribhyām ubhayacāribhyaḥ
Ablativeubhayacāriṇaḥ ubhayacāribhyām ubhayacāribhyaḥ
Genitiveubhayacāriṇaḥ ubhayacāriṇoḥ ubhayacāriṇām
Locativeubhayacāriṇi ubhayacāriṇoḥ ubhayacāriṣu

Compound ubhayacāri -

Adverb -ubhayacāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria