Declension table of ?ubhayabhāj

Deva

MasculineSingularDualPlural
Nominativeubhayabhāk ubhayabhājau ubhayabhājaḥ
Vocativeubhayabhāk ubhayabhājau ubhayabhājaḥ
Accusativeubhayabhājam ubhayabhājau ubhayabhājaḥ
Instrumentalubhayabhājā ubhayabhāgbhyām ubhayabhāgbhiḥ
Dativeubhayabhāje ubhayabhāgbhyām ubhayabhāgbhyaḥ
Ablativeubhayabhājaḥ ubhayabhāgbhyām ubhayabhāgbhyaḥ
Genitiveubhayabhājaḥ ubhayabhājoḥ ubhayabhājām
Locativeubhayabhāji ubhayabhājoḥ ubhayabhākṣu

Compound ubhayabhāk -

Adverb -ubhayabhāk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria