Declension table of ?ubhayāvinī

Deva

FeminineSingularDualPlural
Nominativeubhayāvinī ubhayāvinyau ubhayāvinyaḥ
Vocativeubhayāvini ubhayāvinyau ubhayāvinyaḥ
Accusativeubhayāvinīm ubhayāvinyau ubhayāvinīḥ
Instrumentalubhayāvinyā ubhayāvinībhyām ubhayāvinībhiḥ
Dativeubhayāvinyai ubhayāvinībhyām ubhayāvinībhyaḥ
Ablativeubhayāvinyāḥ ubhayāvinībhyām ubhayāvinībhyaḥ
Genitiveubhayāvinyāḥ ubhayāvinyoḥ ubhayāvinīnām
Locativeubhayāvinyām ubhayāvinyoḥ ubhayāvinīṣu

Compound ubhayāvini - ubhayāvinī -

Adverb -ubhayāvini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria